Declension table of ?avasañjana

Deva

NeuterSingularDualPlural
Nominativeavasañjanam avasañjane avasañjanāni
Vocativeavasañjana avasañjane avasañjanāni
Accusativeavasañjanam avasañjane avasañjanāni
Instrumentalavasañjanena avasañjanābhyām avasañjanaiḥ
Dativeavasañjanāya avasañjanābhyām avasañjanebhyaḥ
Ablativeavasañjanāt avasañjanābhyām avasañjanebhyaḥ
Genitiveavasañjanasya avasañjanayoḥ avasañjanānām
Locativeavasañjane avasañjanayoḥ avasañjaneṣu

Compound avasañjana -

Adverb -avasañjanam -avasañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria