Declension table of ?avasathya

Deva

NeuterSingularDualPlural
Nominativeavasathyam avasathye avasathyāni
Vocativeavasathya avasathye avasathyāni
Accusativeavasathyam avasathye avasathyāni
Instrumentalavasathyena avasathyābhyām avasathyaiḥ
Dativeavasathyāya avasathyābhyām avasathyebhyaḥ
Ablativeavasathyāt avasathyābhyām avasathyebhyaḥ
Genitiveavasathyasya avasathyayoḥ avasathyānām
Locativeavasathye avasathyayoḥ avasathyeṣu

Compound avasathya -

Adverb -avasathyam -avasathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria