Declension table of ?avasarpitā

Deva

FeminineSingularDualPlural
Nominativeavasarpitā avasarpite avasarpitāḥ
Vocativeavasarpite avasarpite avasarpitāḥ
Accusativeavasarpitām avasarpite avasarpitāḥ
Instrumentalavasarpitayā avasarpitābhyām avasarpitābhiḥ
Dativeavasarpitāyai avasarpitābhyām avasarpitābhyaḥ
Ablativeavasarpitāyāḥ avasarpitābhyām avasarpitābhyaḥ
Genitiveavasarpitāyāḥ avasarpitayoḥ avasarpitānām
Locativeavasarpitāyām avasarpitayoḥ avasarpitāsu

Adverb -avasarpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria