Declension table of ?avasarjita

Deva

NeuterSingularDualPlural
Nominativeavasarjitam avasarjite avasarjitāni
Vocativeavasarjita avasarjite avasarjitāni
Accusativeavasarjitam avasarjite avasarjitāni
Instrumentalavasarjitena avasarjitābhyām avasarjitaiḥ
Dativeavasarjitāya avasarjitābhyām avasarjitebhyaḥ
Ablativeavasarjitāt avasarjitābhyām avasarjitebhyaḥ
Genitiveavasarjitasya avasarjitayoḥ avasarjitānām
Locativeavasarjite avasarjitayoḥ avasarjiteṣu

Compound avasarjita -

Adverb -avasarjitam -avasarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria