Declension table of ?avasarapāṭhaka

Deva

MasculineSingularDualPlural
Nominativeavasarapāṭhakaḥ avasarapāṭhakau avasarapāṭhakāḥ
Vocativeavasarapāṭhaka avasarapāṭhakau avasarapāṭhakāḥ
Accusativeavasarapāṭhakam avasarapāṭhakau avasarapāṭhakān
Instrumentalavasarapāṭhakena avasarapāṭhakābhyām avasarapāṭhakaiḥ avasarapāṭhakebhiḥ
Dativeavasarapāṭhakāya avasarapāṭhakābhyām avasarapāṭhakebhyaḥ
Ablativeavasarapāṭhakāt avasarapāṭhakābhyām avasarapāṭhakebhyaḥ
Genitiveavasarapāṭhakasya avasarapāṭhakayoḥ avasarapāṭhakānām
Locativeavasarapāṭhake avasarapāṭhakayoḥ avasarapāṭhakeṣu

Compound avasarapāṭhaka -

Adverb -avasarapāṭhakam -avasarapāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria