Declension table of avasanna

Deva

NeuterSingularDualPlural
Nominativeavasannam avasanne avasannāni
Vocativeavasanna avasanne avasannāni
Accusativeavasannam avasanne avasannāni
Instrumentalavasannena avasannābhyām avasannaiḥ
Dativeavasannāya avasannābhyām avasannebhyaḥ
Ablativeavasannāt avasannābhyām avasannebhyaḥ
Genitiveavasannasya avasannayoḥ avasannānām
Locativeavasanne avasannayoḥ avasanneṣu

Compound avasanna -

Adverb -avasannam -avasannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria