Declension table of avasanna

Deva

MasculineSingularDualPlural
Nominativeavasannaḥ avasannau avasannāḥ
Vocativeavasanna avasannau avasannāḥ
Accusativeavasannam avasannau avasannān
Instrumentalavasannena avasannābhyām avasannaiḥ avasannebhiḥ
Dativeavasannāya avasannābhyām avasannebhyaḥ
Ablativeavasannāt avasannābhyām avasannebhyaḥ
Genitiveavasannasya avasannayoḥ avasannānām
Locativeavasanne avasannayoḥ avasanneṣu

Compound avasanna -

Adverb -avasannam -avasannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria