Declension table of ?avasakta

Deva

MasculineSingularDualPlural
Nominativeavasaktaḥ avasaktau avasaktāḥ
Vocativeavasakta avasaktau avasaktāḥ
Accusativeavasaktam avasaktau avasaktān
Instrumentalavasaktena avasaktābhyām avasaktaiḥ avasaktebhiḥ
Dativeavasaktāya avasaktābhyām avasaktebhyaḥ
Ablativeavasaktāt avasaktābhyām avasaktebhyaḥ
Genitiveavasaktasya avasaktayoḥ avasaktānām
Locativeavasakte avasaktayoḥ avasakteṣu

Compound avasakta -

Adverb -avasaktam -avasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria