Declension table of ?avasāyaka

Deva

MasculineSingularDualPlural
Nominativeavasāyakaḥ avasāyakau avasāyakāḥ
Vocativeavasāyaka avasāyakau avasāyakāḥ
Accusativeavasāyakam avasāyakau avasāyakān
Instrumentalavasāyakena avasāyakābhyām avasāyakaiḥ avasāyakebhiḥ
Dativeavasāyakāya avasāyakābhyām avasāyakebhyaḥ
Ablativeavasāyakāt avasāyakābhyām avasāyakebhyaḥ
Genitiveavasāyakasya avasāyakayoḥ avasāyakānām
Locativeavasāyake avasāyakayoḥ avasāyakeṣu

Compound avasāyaka -

Adverb -avasāyakam -avasāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria