Declension table of ?avasānadarśā

Deva

FeminineSingularDualPlural
Nominativeavasānadarśā avasānadarśe avasānadarśāḥ
Vocativeavasānadarśe avasānadarśe avasānadarśāḥ
Accusativeavasānadarśām avasānadarśe avasānadarśāḥ
Instrumentalavasānadarśayā avasānadarśābhyām avasānadarśābhiḥ
Dativeavasānadarśāyai avasānadarśābhyām avasānadarśābhyaḥ
Ablativeavasānadarśāyāḥ avasānadarśābhyām avasānadarśābhyaḥ
Genitiveavasānadarśāyāḥ avasānadarśayoḥ avasānadarśānām
Locativeavasānadarśāyām avasānadarśayoḥ avasānadarśāsu

Adverb -avasānadarśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria