Declension table of ?avasānabhūmi

Deva

FeminineSingularDualPlural
Nominativeavasānabhūmiḥ avasānabhūmī avasānabhūmayaḥ
Vocativeavasānabhūme avasānabhūmī avasānabhūmayaḥ
Accusativeavasānabhūmim avasānabhūmī avasānabhūmīḥ
Instrumentalavasānabhūmyā avasānabhūmibhyām avasānabhūmibhiḥ
Dativeavasānabhūmyai avasānabhūmaye avasānabhūmibhyām avasānabhūmibhyaḥ
Ablativeavasānabhūmyāḥ avasānabhūmeḥ avasānabhūmibhyām avasānabhūmibhyaḥ
Genitiveavasānabhūmyāḥ avasānabhūmeḥ avasānabhūmyoḥ avasānabhūmīnām
Locativeavasānabhūmyām avasānabhūmau avasānabhūmyoḥ avasānabhūmiṣu

Compound avasānabhūmi -

Adverb -avasānabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria