Declension table of ?avasādita

Deva

MasculineSingularDualPlural
Nominativeavasāditaḥ avasāditau avasāditāḥ
Vocativeavasādita avasāditau avasāditāḥ
Accusativeavasāditam avasāditau avasāditān
Instrumentalavasāditena avasāditābhyām avasāditaiḥ avasāditebhiḥ
Dativeavasāditāya avasāditābhyām avasāditebhyaḥ
Ablativeavasāditāt avasāditābhyām avasāditebhyaḥ
Genitiveavasāditasya avasāditayoḥ avasāditānām
Locativeavasādite avasāditayoḥ avasāditeṣu

Compound avasādita -

Adverb -avasāditam -avasāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria