Declension table of ?avasādakā

Deva

FeminineSingularDualPlural
Nominativeavasādakā avasādake avasādakāḥ
Vocativeavasādake avasādake avasādakāḥ
Accusativeavasādakām avasādake avasādakāḥ
Instrumentalavasādakayā avasādakābhyām avasādakābhiḥ
Dativeavasādakāyai avasādakābhyām avasādakābhyaḥ
Ablativeavasādakāyāḥ avasādakābhyām avasādakābhyaḥ
Genitiveavasādakāyāḥ avasādakayoḥ avasādakānām
Locativeavasādakāyām avasādakayoḥ avasādakāsu

Adverb -avasādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria