Declension table of avasāda

Deva

MasculineSingularDualPlural
Nominativeavasādaḥ avasādau avasādāḥ
Vocativeavasāda avasādau avasādāḥ
Accusativeavasādam avasādau avasādān
Instrumentalavasādena avasādābhyām avasādaiḥ avasādebhiḥ
Dativeavasādāya avasādābhyām avasādebhyaḥ
Ablativeavasādāt avasādābhyām avasādebhyaḥ
Genitiveavasādasya avasādayoḥ avasādānām
Locativeavasāde avasādayoḥ avasādeṣu

Compound avasāda -

Adverb -avasādam -avasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria