Declension table of ?avasañcakṣya

Deva

MasculineSingularDualPlural
Nominativeavasañcakṣyaḥ avasañcakṣyau avasañcakṣyāḥ
Vocativeavasañcakṣya avasañcakṣyau avasañcakṣyāḥ
Accusativeavasañcakṣyam avasañcakṣyau avasañcakṣyān
Instrumentalavasañcakṣyeṇa avasañcakṣyābhyām avasañcakṣyaiḥ avasañcakṣyebhiḥ
Dativeavasañcakṣyāya avasañcakṣyābhyām avasañcakṣyebhyaḥ
Ablativeavasañcakṣyāt avasañcakṣyābhyām avasañcakṣyebhyaḥ
Genitiveavasañcakṣyasya avasañcakṣyayoḥ avasañcakṣyāṇām
Locativeavasañcakṣye avasañcakṣyayoḥ avasañcakṣyeṣu

Compound avasañcakṣya -

Adverb -avasañcakṣyam -avasañcakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria