Declension table of ?avarūpa

Deva

NeuterSingularDualPlural
Nominativeavarūpam avarūpe avarūpāṇi
Vocativeavarūpa avarūpe avarūpāṇi
Accusativeavarūpam avarūpe avarūpāṇi
Instrumentalavarūpeṇa avarūpābhyām avarūpaiḥ
Dativeavarūpāya avarūpābhyām avarūpebhyaḥ
Ablativeavarūpāt avarūpābhyām avarūpebhyaḥ
Genitiveavarūpasya avarūpayoḥ avarūpāṇām
Locativeavarūpe avarūpayoḥ avarūpeṣu

Compound avarūpa -

Adverb -avarūpam -avarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria