Declension table of ?avarūpa

Deva

MasculineSingularDualPlural
Nominativeavarūpaḥ avarūpau avarūpāḥ
Vocativeavarūpa avarūpau avarūpāḥ
Accusativeavarūpam avarūpau avarūpān
Instrumentalavarūpeṇa avarūpābhyām avarūpaiḥ avarūpebhiḥ
Dativeavarūpāya avarūpābhyām avarūpebhyaḥ
Ablativeavarūpāt avarūpābhyām avarūpebhyaḥ
Genitiveavarūpasya avarūpayoḥ avarūpāṇām
Locativeavarūpe avarūpayoḥ avarūpeṣu

Compound avarūpa -

Adverb -avarūpam -avarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria