Declension table of ?avarūḍha

Deva

NeuterSingularDualPlural
Nominativeavarūḍham avarūḍhe avarūḍhāni
Vocativeavarūḍha avarūḍhe avarūḍhāni
Accusativeavarūḍham avarūḍhe avarūḍhāni
Instrumentalavarūḍhena avarūḍhābhyām avarūḍhaiḥ
Dativeavarūḍhāya avarūḍhābhyām avarūḍhebhyaḥ
Ablativeavarūḍhāt avarūḍhābhyām avarūḍhebhyaḥ
Genitiveavarūḍhasya avarūḍhayoḥ avarūḍhānām
Locativeavarūḍhe avarūḍhayoḥ avarūḍheṣu

Compound avarūḍha -

Adverb -avarūḍham -avarūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria