Declension table of ?avaruditā

Deva

FeminineSingularDualPlural
Nominativeavaruditā avarudite avaruditāḥ
Vocativeavarudite avarudite avaruditāḥ
Accusativeavaruditām avarudite avaruditāḥ
Instrumentalavaruditayā avaruditābhyām avaruditābhiḥ
Dativeavaruditāyai avaruditābhyām avaruditābhyaḥ
Ablativeavaruditāyāḥ avaruditābhyām avaruditābhyaḥ
Genitiveavaruditāyāḥ avaruditayoḥ avaruditānām
Locativeavaruditāyām avaruditayoḥ avaruditāsu

Adverb -avaruditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria