Declension table of ?avarudita

Deva

NeuterSingularDualPlural
Nominativeavaruditam avarudite avaruditāni
Vocativeavarudita avarudite avaruditāni
Accusativeavaruditam avarudite avaruditāni
Instrumentalavaruditena avaruditābhyām avaruditaiḥ
Dativeavaruditāya avaruditābhyām avaruditebhyaḥ
Ablativeavaruditāt avaruditābhyām avaruditebhyaḥ
Genitiveavaruditasya avaruditayoḥ avaruditānām
Locativeavarudite avaruditayoḥ avaruditeṣu

Compound avarudita -

Adverb -avaruditam -avaruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria