Declension table of ?avarudita

Deva

MasculineSingularDualPlural
Nominativeavaruditaḥ avaruditau avaruditāḥ
Vocativeavarudita avaruditau avaruditāḥ
Accusativeavaruditam avaruditau avaruditān
Instrumentalavaruditena avaruditābhyām avaruditaiḥ avaruditebhiḥ
Dativeavaruditāya avaruditābhyām avaruditebhyaḥ
Ablativeavaruditāt avaruditābhyām avaruditebhyaḥ
Genitiveavaruditasya avaruditayoḥ avaruditānām
Locativeavarudite avaruditayoḥ avaruditeṣu

Compound avarudita -

Adverb -avaruditam -avaruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria