Declension table of ?avarudhyamāna

Deva

NeuterSingularDualPlural
Nominativeavarudhyamānam avarudhyamāne avarudhyamānāni
Vocativeavarudhyamāna avarudhyamāne avarudhyamānāni
Accusativeavarudhyamānam avarudhyamāne avarudhyamānāni
Instrumentalavarudhyamānena avarudhyamānābhyām avarudhyamānaiḥ
Dativeavarudhyamānāya avarudhyamānābhyām avarudhyamānebhyaḥ
Ablativeavarudhyamānāt avarudhyamānābhyām avarudhyamānebhyaḥ
Genitiveavarudhyamānasya avarudhyamānayoḥ avarudhyamānānām
Locativeavarudhyamāne avarudhyamānayoḥ avarudhyamāneṣu

Compound avarudhyamāna -

Adverb -avarudhyamānam -avarudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria