Declension table of ?avarudhyamāna

Deva

MasculineSingularDualPlural
Nominativeavarudhyamānaḥ avarudhyamānau avarudhyamānāḥ
Vocativeavarudhyamāna avarudhyamānau avarudhyamānāḥ
Accusativeavarudhyamānam avarudhyamānau avarudhyamānān
Instrumentalavarudhyamānena avarudhyamānābhyām avarudhyamānaiḥ avarudhyamānebhiḥ
Dativeavarudhyamānāya avarudhyamānābhyām avarudhyamānebhyaḥ
Ablativeavarudhyamānāt avarudhyamānābhyām avarudhyamānebhyaḥ
Genitiveavarudhyamānasya avarudhyamānayoḥ avarudhyamānānām
Locativeavarudhyamāne avarudhyamānayoḥ avarudhyamāneṣu

Compound avarudhyamāna -

Adverb -avarudhyamānam -avarudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria