Declension table of ?avartinī

Deva

FeminineSingularDualPlural
Nominativeavartinī avartinyau avartinyaḥ
Vocativeavartini avartinyau avartinyaḥ
Accusativeavartinīm avartinyau avartinīḥ
Instrumentalavartinyā avartinībhyām avartinībhiḥ
Dativeavartinyai avartinībhyām avartinībhyaḥ
Ablativeavartinyāḥ avartinībhyām avartinībhyaḥ
Genitiveavartinyāḥ avartinyoḥ avartinīnām
Locativeavartinyām avartinyoḥ avartinīṣu

Compound avartini - avartinī -

Adverb -avartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria