Declension table of ?avarti

Deva

FeminineSingularDualPlural
Nominativeavartiḥ avartī avartayaḥ
Vocativeavarte avartī avartayaḥ
Accusativeavartim avartī avartīḥ
Instrumentalavartyā avartibhyām avartibhiḥ
Dativeavartyai avartaye avartibhyām avartibhyaḥ
Ablativeavartyāḥ avarteḥ avartibhyām avartibhyaḥ
Genitiveavartyāḥ avarteḥ avartyoḥ avartīnām
Locativeavartyām avartau avartyoḥ avartiṣu

Compound avarti -

Adverb -avarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria