Declension table of ?avartamāna

Deva

MasculineSingularDualPlural
Nominativeavartamānaḥ avartamānau avartamānāḥ
Vocativeavartamāna avartamānau avartamānāḥ
Accusativeavartamānam avartamānau avartamānān
Instrumentalavartamānena avartamānābhyām avartamānaiḥ avartamānebhiḥ
Dativeavartamānāya avartamānābhyām avartamānebhyaḥ
Ablativeavartamānāt avartamānābhyām avartamānebhyaḥ
Genitiveavartamānasya avartamānayoḥ avartamānānām
Locativeavartamāne avartamānayoḥ avartamāneṣu

Compound avartamāna -

Adverb -avartamānam -avartamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria