Declension table of ?avaropitā

Deva

FeminineSingularDualPlural
Nominativeavaropitā avaropite avaropitāḥ
Vocativeavaropite avaropite avaropitāḥ
Accusativeavaropitām avaropite avaropitāḥ
Instrumentalavaropitayā avaropitābhyām avaropitābhiḥ
Dativeavaropitāyai avaropitābhyām avaropitābhyaḥ
Ablativeavaropitāyāḥ avaropitābhyām avaropitābhyaḥ
Genitiveavaropitāyāḥ avaropitayoḥ avaropitānām
Locativeavaropitāyām avaropitayoḥ avaropitāsu

Adverb -avaropitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria