Declension table of avaropita

Deva

NeuterSingularDualPlural
Nominativeavaropitam avaropite avaropitāni
Vocativeavaropita avaropite avaropitāni
Accusativeavaropitam avaropite avaropitāni
Instrumentalavaropitena avaropitābhyām avaropitaiḥ
Dativeavaropitāya avaropitābhyām avaropitebhyaḥ
Ablativeavaropitāt avaropitābhyām avaropitebhyaḥ
Genitiveavaropitasya avaropitayoḥ avaropitānām
Locativeavaropite avaropitayoḥ avaropiteṣu

Compound avaropita -

Adverb -avaropitam -avaropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria