Declension table of ?avarohitīyā

Deva

FeminineSingularDualPlural
Nominativeavarohitīyā avarohitīye avarohitīyāḥ
Vocativeavarohitīye avarohitīye avarohitīyāḥ
Accusativeavarohitīyām avarohitīye avarohitīyāḥ
Instrumentalavarohitīyayā avarohitīyābhyām avarohitīyābhiḥ
Dativeavarohitīyāyai avarohitīyābhyām avarohitīyābhyaḥ
Ablativeavarohitīyāyāḥ avarohitīyābhyām avarohitīyābhyaḥ
Genitiveavarohitīyāyāḥ avarohitīyayoḥ avarohitīyānām
Locativeavarohitīyāyām avarohitīyayoḥ avarohitīyāsu

Adverb -avarohitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria