Declension table of ?avarohitīya

Deva

NeuterSingularDualPlural
Nominativeavarohitīyam avarohitīye avarohitīyāni
Vocativeavarohitīya avarohitīye avarohitīyāni
Accusativeavarohitīyam avarohitīye avarohitīyāni
Instrumentalavarohitīyena avarohitīyābhyām avarohitīyaiḥ
Dativeavarohitīyāya avarohitīyābhyām avarohitīyebhyaḥ
Ablativeavarohitīyāt avarohitīyābhyām avarohitīyebhyaḥ
Genitiveavarohitīyasya avarohitīyayoḥ avarohitīyānām
Locativeavarohitīye avarohitīyayoḥ avarohitīyeṣu

Compound avarohitīya -

Adverb -avarohitīyam -avarohitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria