Declension table of ?avarohitīya

Deva

MasculineSingularDualPlural
Nominativeavarohitīyaḥ avarohitīyau avarohitīyāḥ
Vocativeavarohitīya avarohitīyau avarohitīyāḥ
Accusativeavarohitīyam avarohitīyau avarohitīyān
Instrumentalavarohitīyena avarohitīyābhyām avarohitīyaiḥ avarohitīyebhiḥ
Dativeavarohitīyāya avarohitīyābhyām avarohitīyebhyaḥ
Ablativeavarohitīyāt avarohitīyābhyām avarohitīyebhyaḥ
Genitiveavarohitīyasya avarohitīyayoḥ avarohitīyānām
Locativeavarohitīye avarohitīyayoḥ avarohitīyeṣu

Compound avarohitīya -

Adverb -avarohitīyam -avarohitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria