Declension table of ?avarohitā

Deva

FeminineSingularDualPlural
Nominativeavarohitā avarohite avarohitāḥ
Vocativeavarohite avarohite avarohitāḥ
Accusativeavarohitām avarohite avarohitāḥ
Instrumentalavarohitayā avarohitābhyām avarohitābhiḥ
Dativeavarohitāyai avarohitābhyām avarohitābhyaḥ
Ablativeavarohitāyāḥ avarohitābhyām avarohitābhyaḥ
Genitiveavarohitāyāḥ avarohitayoḥ avarohitānām
Locativeavarohitāyām avarohitayoḥ avarohitāsu

Adverb -avarohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria