Declension table of ?avarohita

Deva

NeuterSingularDualPlural
Nominativeavarohitam avarohite avarohitāni
Vocativeavarohita avarohite avarohitāni
Accusativeavarohitam avarohite avarohitāni
Instrumentalavarohitena avarohitābhyām avarohitaiḥ
Dativeavarohitāya avarohitābhyām avarohitebhyaḥ
Ablativeavarohitāt avarohitābhyām avarohitebhyaḥ
Genitiveavarohitasya avarohitayoḥ avarohitānām
Locativeavarohite avarohitayoḥ avarohiteṣu

Compound avarohita -

Adverb -avarohitam -avarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria