Declension table of ?avarohaśākhin

Deva

MasculineSingularDualPlural
Nominativeavarohaśākhī avarohaśākhinau avarohaśākhinaḥ
Vocativeavarohaśākhin avarohaśākhinau avarohaśākhinaḥ
Accusativeavarohaśākhinam avarohaśākhinau avarohaśākhinaḥ
Instrumentalavarohaśākhinā avarohaśākhibhyām avarohaśākhibhiḥ
Dativeavarohaśākhine avarohaśākhibhyām avarohaśākhibhyaḥ
Ablativeavarohaśākhinaḥ avarohaśākhibhyām avarohaśākhibhyaḥ
Genitiveavarohaśākhinaḥ avarohaśākhinoḥ avarohaśākhinām
Locativeavarohaśākhini avarohaśākhinoḥ avarohaśākhiṣu

Compound avarohaśākhi -

Adverb -avarohaśākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria