Declension table of ?avarohavat

Deva

NeuterSingularDualPlural
Nominativeavarohavat avarohavantī avarohavatī avarohavanti
Vocativeavarohavat avarohavantī avarohavatī avarohavanti
Accusativeavarohavat avarohavantī avarohavatī avarohavanti
Instrumentalavarohavatā avarohavadbhyām avarohavadbhiḥ
Dativeavarohavate avarohavadbhyām avarohavadbhyaḥ
Ablativeavarohavataḥ avarohavadbhyām avarohavadbhyaḥ
Genitiveavarohavataḥ avarohavatoḥ avarohavatām
Locativeavarohavati avarohavatoḥ avarohavatsu

Adverb -avarohavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria