Declension table of ?avarohaṇī

Deva

FeminineSingularDualPlural
Nominativeavarohaṇī avarohaṇyau avarohaṇyaḥ
Vocativeavarohaṇi avarohaṇyau avarohaṇyaḥ
Accusativeavarohaṇīm avarohaṇyau avarohaṇīḥ
Instrumentalavarohaṇyā avarohaṇībhyām avarohaṇībhiḥ
Dativeavarohaṇyai avarohaṇībhyām avarohaṇībhyaḥ
Ablativeavarohaṇyāḥ avarohaṇībhyām avarohaṇībhyaḥ
Genitiveavarohaṇyāḥ avarohaṇyoḥ avarohaṇīnām
Locativeavarohaṇyām avarohaṇyoḥ avarohaṇīṣu

Compound avarohaṇi - avarohaṇī -

Adverb -avarohaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria