Declension table of avarohaṇa

Deva

NeuterSingularDualPlural
Nominativeavarohaṇam avarohaṇe avarohaṇāni
Vocativeavarohaṇa avarohaṇe avarohaṇāni
Accusativeavarohaṇam avarohaṇe avarohaṇāni
Instrumentalavarohaṇena avarohaṇābhyām avarohaṇaiḥ
Dativeavarohaṇāya avarohaṇābhyām avarohaṇebhyaḥ
Ablativeavarohaṇāt avarohaṇābhyām avarohaṇebhyaḥ
Genitiveavarohaṇasya avarohaṇayoḥ avarohaṇānām
Locativeavarohaṇe avarohaṇayoḥ avarohaṇeṣu

Compound avarohaṇa -

Adverb -avarohaṇam -avarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria