Declension table of avarohaṇa

Deva

MasculineSingularDualPlural
Nominativeavarohaṇaḥ avarohaṇau avarohaṇāḥ
Vocativeavarohaṇa avarohaṇau avarohaṇāḥ
Accusativeavarohaṇam avarohaṇau avarohaṇān
Instrumentalavarohaṇena avarohaṇābhyām avarohaṇaiḥ avarohaṇebhiḥ
Dativeavarohaṇāya avarohaṇābhyām avarohaṇebhyaḥ
Ablativeavarohaṇāt avarohaṇābhyām avarohaṇebhyaḥ
Genitiveavarohaṇasya avarohaṇayoḥ avarohaṇānām
Locativeavarohaṇe avarohaṇayoḥ avarohaṇeṣu

Compound avarohaṇa -

Adverb -avarohaṇam -avarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria