Declension table of ?avarodhin

Deva

NeuterSingularDualPlural
Nominativeavarodhi avarodhinī avarodhīni
Vocativeavarodhin avarodhi avarodhinī avarodhīni
Accusativeavarodhi avarodhinī avarodhīni
Instrumentalavarodhinā avarodhibhyām avarodhibhiḥ
Dativeavarodhine avarodhibhyām avarodhibhyaḥ
Ablativeavarodhinaḥ avarodhibhyām avarodhibhyaḥ
Genitiveavarodhinaḥ avarodhinoḥ avarodhinām
Locativeavarodhini avarodhinoḥ avarodhiṣu

Compound avarodhi -

Adverb -avarodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria