Declension table of ?avarodhikā

Deva

FeminineSingularDualPlural
Nominativeavarodhikā avarodhike avarodhikāḥ
Vocativeavarodhike avarodhike avarodhikāḥ
Accusativeavarodhikām avarodhike avarodhikāḥ
Instrumentalavarodhikayā avarodhikābhyām avarodhikābhiḥ
Dativeavarodhikāyai avarodhikābhyām avarodhikābhyaḥ
Ablativeavarodhikāyāḥ avarodhikābhyām avarodhikābhyaḥ
Genitiveavarodhikāyāḥ avarodhikayoḥ avarodhikānām
Locativeavarodhikāyām avarodhikayoḥ avarodhikāsu

Adverb -avarodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria