Declension table of ?avarodhana

Deva

MasculineSingularDualPlural
Nominativeavarodhanaḥ avarodhanau avarodhanāḥ
Vocativeavarodhana avarodhanau avarodhanāḥ
Accusativeavarodhanam avarodhanau avarodhanān
Instrumentalavarodhanena avarodhanābhyām avarodhanaiḥ avarodhanebhiḥ
Dativeavarodhanāya avarodhanābhyām avarodhanebhyaḥ
Ablativeavarodhanāt avarodhanābhyām avarodhanebhyaḥ
Genitiveavarodhanasya avarodhanayoḥ avarodhanānām
Locativeavarodhane avarodhanayoḥ avarodhaneṣu

Compound avarodhana -

Adverb -avarodhanam -avarodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria