Declension table of ?avarodhaka

Deva

NeuterSingularDualPlural
Nominativeavarodhakam avarodhake avarodhakāni
Vocativeavarodhaka avarodhake avarodhakāni
Accusativeavarodhakam avarodhake avarodhakāni
Instrumentalavarodhakena avarodhakābhyām avarodhakaiḥ
Dativeavarodhakāya avarodhakābhyām avarodhakebhyaḥ
Ablativeavarodhakāt avarodhakābhyām avarodhakebhyaḥ
Genitiveavarodhakasya avarodhakayoḥ avarodhakānām
Locativeavarodhake avarodhakayoḥ avarodhakeṣu

Compound avarodhaka -

Adverb -avarodhakam -avarodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria