Declension table of ?avarodhāyana

Deva

NeuterSingularDualPlural
Nominativeavarodhāyanam avarodhāyane avarodhāyanāni
Vocativeavarodhāyana avarodhāyane avarodhāyanāni
Accusativeavarodhāyanam avarodhāyane avarodhāyanāni
Instrumentalavarodhāyanena avarodhāyanābhyām avarodhāyanaiḥ
Dativeavarodhāyanāya avarodhāyanābhyām avarodhāyanebhyaḥ
Ablativeavarodhāyanāt avarodhāyanābhyām avarodhāyanebhyaḥ
Genitiveavarodhāyanasya avarodhāyanayoḥ avarodhāyanānām
Locativeavarodhāyane avarodhāyanayoḥ avarodhāyaneṣu

Compound avarodhāyana -

Adverb -avarodhāyanam -avarodhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria