Declension table of ?avarjuṣī

Deva

FeminineSingularDualPlural
Nominativeavarjuṣī avarjuṣyau avarjuṣyaḥ
Vocativeavarjuṣi avarjuṣyau avarjuṣyaḥ
Accusativeavarjuṣīm avarjuṣyau avarjuṣīḥ
Instrumentalavarjuṣyā avarjuṣībhyām avarjuṣībhiḥ
Dativeavarjuṣyai avarjuṣībhyām avarjuṣībhyaḥ
Ablativeavarjuṣyāḥ avarjuṣībhyām avarjuṣībhyaḥ
Genitiveavarjuṣyāḥ avarjuṣyoḥ avarjuṣīṇām
Locativeavarjuṣyām avarjuṣyoḥ avarjuṣīṣu

Compound avarjuṣi - avarjuṣī -

Adverb -avarjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria