Declension table of ?avarjanīyatva

Deva

NeuterSingularDualPlural
Nominativeavarjanīyatvam avarjanīyatve avarjanīyatvāni
Vocativeavarjanīyatva avarjanīyatve avarjanīyatvāni
Accusativeavarjanīyatvam avarjanīyatve avarjanīyatvāni
Instrumentalavarjanīyatvena avarjanīyatvābhyām avarjanīyatvaiḥ
Dativeavarjanīyatvāya avarjanīyatvābhyām avarjanīyatvebhyaḥ
Ablativeavarjanīyatvāt avarjanīyatvābhyām avarjanīyatvebhyaḥ
Genitiveavarjanīyatvasya avarjanīyatvayoḥ avarjanīyatvānām
Locativeavarjanīyatve avarjanīyatvayoḥ avarjanīyatveṣu

Compound avarjanīyatva -

Adverb -avarjanīyatvam -avarjanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria