Declension table of ?avarjanīya

Deva

NeuterSingularDualPlural
Nominativeavarjanīyam avarjanīye avarjanīyāni
Vocativeavarjanīya avarjanīye avarjanīyāni
Accusativeavarjanīyam avarjanīye avarjanīyāni
Instrumentalavarjanīyena avarjanīyābhyām avarjanīyaiḥ
Dativeavarjanīyāya avarjanīyābhyām avarjanīyebhyaḥ
Ablativeavarjanīyāt avarjanīyābhyām avarjanīyebhyaḥ
Genitiveavarjanīyasya avarjanīyayoḥ avarjanīyānām
Locativeavarjanīye avarjanīyayoḥ avarjanīyeṣu

Compound avarjanīya -

Adverb -avarjanīyam -avarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria