Declension table of ?avardhamāna

Deva

NeuterSingularDualPlural
Nominativeavardhamānam avardhamāne avardhamānāni
Vocativeavardhamāna avardhamāne avardhamānāni
Accusativeavardhamānam avardhamāne avardhamānāni
Instrumentalavardhamānena avardhamānābhyām avardhamānaiḥ
Dativeavardhamānāya avardhamānābhyām avardhamānebhyaḥ
Ablativeavardhamānāt avardhamānābhyām avardhamānebhyaḥ
Genitiveavardhamānasya avardhamānayoḥ avardhamānānām
Locativeavardhamāne avardhamānayoḥ avardhamāneṣu

Compound avardhamāna -

Adverb -avardhamānam -avardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria