Declension table of ?avardhamāna

Deva

MasculineSingularDualPlural
Nominativeavardhamānaḥ avardhamānau avardhamānāḥ
Vocativeavardhamāna avardhamānau avardhamānāḥ
Accusativeavardhamānam avardhamānau avardhamānān
Instrumentalavardhamānena avardhamānābhyām avardhamānaiḥ avardhamānebhiḥ
Dativeavardhamānāya avardhamānābhyām avardhamānebhyaḥ
Ablativeavardhamānāt avardhamānābhyām avardhamānebhyaḥ
Genitiveavardhamānasya avardhamānayoḥ avardhamānānām
Locativeavardhamāne avardhamānayoḥ avardhamāneṣu

Compound avardhamāna -

Adverb -avardhamānam -avardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria