Declension table of avarati

Deva

FeminineSingularDualPlural
Nominativeavaratiḥ avaratī avaratayaḥ
Vocativeavarate avaratī avaratayaḥ
Accusativeavaratim avaratī avaratīḥ
Instrumentalavaratyā avaratibhyām avaratibhiḥ
Dativeavaratyai avarataye avaratibhyām avaratibhyaḥ
Ablativeavaratyāḥ avarateḥ avaratibhyām avaratibhyaḥ
Genitiveavaratyāḥ avarateḥ avaratyoḥ avaratīnām
Locativeavaratyām avaratau avaratyoḥ avaratiṣu

Compound avarati -

Adverb -avarati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria