Declension table of avarapara

Deva

NeuterSingularDualPlural
Nominativeavaraparam avarapare avaraparāṇi
Vocativeavarapara avarapare avaraparāṇi
Accusativeavaraparam avarapare avaraparāṇi
Instrumentalavarapareṇa avaraparābhyām avaraparaiḥ
Dativeavaraparāya avaraparābhyām avaraparebhyaḥ
Ablativeavaraparāt avaraparābhyām avaraparebhyaḥ
Genitiveavaraparasya avaraparayoḥ avaraparāṇām
Locativeavarapare avaraparayoḥ avarapareṣu

Compound avarapara -

Adverb -avaraparam -avaraparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria